चरकोक्त महाकषाय और उनकी व्यावहारिक उपयोगीता

चरकोक्त महाकषाय और उनकी व्यावहारिक उपयोगीता 1.जीवनीय महाकषाय-  -जीवकर्षभकौ मेदा महामेदा काकोली क्षीरकाकोली मुद्गपर्णीमाषपर्ण्यौ जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्ति.  *क्षयनिवारणार्थ,धातुसाम्यप्रस्थापनार्थ,प्राणधारणार्थ,धातुबलवर्धनार्थ * post respiratory hospitalization, नागोदर, श्वित्र,degenerative changes,AVN 2.बृंहणीय – -राजक्षवकाश्वगन्धाकाकोलीक्षीरकाकोलीवाट्यायनीभद्रौदनीभारद्वाजीपयस्यर्ष्यगन्धा इति दशेमानि बृंहणीयानि भवन्ति ! * मांसधातू का बृंहण,मांसधातु पोषणात शरीरपुष्टी, सायन चिकित्सा, द्रव्यानी कफवर्धकानी,गुरुत्वात,शैत्यात, स्निग्धत्वात,स्थूलत्वात मांससमानानी तानी प्राय: बृहनियानी भवंती ! 3.लेखनीय  -मुस्तकुष्ठहरिद्रादारुहरिद्रावचातिविषाकटुरोहिणीचित्रकचिरबिल्वहैमवत्य ! […]

चरकोक्त महाकषाय और उनकी व्यावहारिक उपयोगीता


1.जीवनीय महाकषाय- 

-जीवकर्षभकौ मेदा महामेदा काकोली क्षीरकाकोली मुद्गपर्णीमाषपर्ण्यौ जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्ति. 

*क्षयनिवारणार्थ,धातुसाम्यप्रस्थापनार्थ,प्राणधारणार्थ,धातुबलवर्धनार्थ

* post respiratory hospitalization, नागोदर, श्वित्र,degenerative changes,AVN



2.बृंहणीय –

-राजक्षवकाश्वगन्धाकाकोलीक्षीरकाकोलीवाट्यायनीभद्रौदनीभारद्वाजीपयस्यर्ष्यगन्धा इति दशेमानि बृंहणीयानि भवन्ति !

* मांसधातू का बृंहण,मांसधातु पोषणात शरीरपुष्टी, सायन चिकित्सा,

द्रव्यानी कफवर्धकानी,गुरुत्वात,शैत्यात,

स्निग्धत्वात,स्थूलत्वात मांससमानानी तानी प्राय: बृहनियानी भवंती !



3.लेखनीय

 -मुस्तकुष्ठहरिद्रादारुहरिद्रावचातिविषाकटुरोहिणीचित्रकचिरबिल्वहैमवत्य !

*मांसमेद कफभुयिस्ठानां धातुनां अपकर्षनम भवन्ती!

*स्थौल्य शोफ अर्बुद ग्रंथादी कफ मांस मेदोभुयिस्टेसू व्याधिषु च.

*can be used as a बाह्य (उद्वर्तन), आभ्यंतर .

*Hyperlipidemia ,PCOD,fibroid


4. भेदनीय-

सुवहार्कोरुबुकाग्निमुखीचित्राचित्रकचिरबिल्वशङ्खिनीशकुलादनीस्वर्णक्षीरिण्य इति दशेमानि भेदनीयानि भवन्ति !

* भेदनीय द्रव्य प्राय: आग्नेयं !

* मुत्राश्मरी- मुत्रल द्रव्य + भेदनीय महाकषाय

* श्वित्र – बाह्यत:

* बाह्य अर्श

* गुल्म, fibroid



5. सन्धानिय-

 मधुकमधुपर्णीपृश्निपर्ण्यम्बष्ठकीसमङ्गामोचरसधातकीलोध्रप्रियङ्गुकट्फलानीति दशेमानि सन्धानीयानि भवन्ति!

* संधाने कषाय रस श्रेष्ठ.

* रक्तविशोधन, क्लेदशोषन,व्रणरोपन 

* वन्धत्व- शुक्र-आर्तव संधानकारक इत्यर्थं (i.e.for गर्भधारणा)

*अतिसार

* भग्न

* degenerative joint disease 

* सन्धिवात

* ligament tear 



6.दीपनीय-

-पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेराम्लवेतसमरिचाजमोदाभल्लातकास्थिहिङ्गुनिर्यासा इति दशेमानि दीपनीयानि भवन्ति !

*गुल्म उदर अर्श अतिसार ग्रहणी विकारा अग्नीमांद्यात भवती,तेषू दीपनियानी उपयोगानी! 

* दीपनिय + तृप्तीघ्न महाकषाय- good results in prameh and thyroid. 



7. बल्य –

ऐन्द्र्यृषभ्यतिरसर्ष्यप्रोक्तापयस्याश्वगन्धास्थिरारोहिणीबलातिबला इति दशेमानि बल्यानि भवन्ति !

* देहबलं वर्धयती तत बल्यं !

* HIV patients 

* TB 

* as a रसायन

* धातुक्षय, जीर्णज्वर, क्षय

E.g. कुष्माण्ड,शतावरी,बला.


8. कंठ्य –

 -सारिवेक्षुमूलमधुकपिप्पलीद्राक्षाविदारीकैटर्यहंसपादीबृहतीकण्टकारिका इति दशेमानि कण्ठ्यानि भवन्ति !

* दशप्राणायतन,सद्यप्राणहर मर्म

* स्वरक्षय, मांसशोनीत दुस्टी,

* recurrent tonsillitis 

* गीत,भाष्य,अध्ययन से क्षीण मे उपयोगी.

* Thyroid – कंठ्य + लेखनीय+ दीपनीय.



9. हृद्य –

 -आम्राम्रातकलिकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गानीति दशेमानि हृद्यानि भवन्ति !

*ओजोवर्धक 

*अम्लो रस प्राय: हृद्यानी! 

*अम्लरस रस-रक्तवर्धन-हृदयपोषण-हृदयबलवर्धन 



10. वर्ण्य – 

 चन्दनतुङ्गपद्मकोशीरमधुकमञ्जिष्ठासारिवापयस्यासितालता इति दशेमानि वर्ण्यानि भवन्ति !

* रक्त-ओज-वर्णप्रसादन 

* बालों का वर्ण ठिक करनेके लिये

* भ्राजकपित्त विकृती

* पांडूरोग,शोथ,कुस्ठे,व्रण

* herpes zoster- orally and lep



11. अर्शोघ्न –

 -कुटजबिल्वचित्रकनागरातिविषाभयाधन्वयासकदारुहरिद्रावचाचव्यानीति दशेमान्यर्शोघ्नानि भवन्ति !

*त्वचा पे चलनेवाली सब मैडिसिन अर्श पे and viceversa .

* अर्श , varicose veins 



12.तृप्तीघ्न-

-नागरचव्यचित्रकविडङ्गमूर्वागुडूचीवचामुस्तपिप्पलीपटोलानीति दशेमानि तृप्तिघ्नानि भवन्ति ! 

* कफ बाहुल्यात तृप्तीरोग संजायते, तृप्तिघ्नानी द्रव्यानी कफं हत्वा तत्र लाघवं पाटवं च जनयती!

* तृप्तिघ्नानी द्रव्यानी दीपनं पाचनं तथा सारकित्तविभजनं च कृत्वा !

* प्रमेह- दीपनीय +तृप्तीघ्न



13.कुष्टघ्न-

-खदिराभयामलकहरिद्रारुष्करसप्तपर्णारग्वधकरवीरविडङ्गजातीप्रवाला इति दशेमानि कुष्ठघ्नानि भवन्ति !

* तिक्तद्रव्यानी रक्तप्रसादनं, कटुद्रव्यानी अग्नीदीपनं ,कषायद्रव्यानी शरीरगत क्लेद शोषयित्वा कुष्टहरानी भवंती!

– कोथनिर्मिती,necrosis ,

  स्पर्शहानी

 * All types of skin diseases 



14. कंडुघ्न-

-चन्दननलदकृतमालनक्तमालनिम्बकुटजसर्षपमधुकदारुहरिद्रामुस्तानीति दशेमानि कण्डूघ्नानि भवन्ति ! 

* कफमेदस्वेदघ्नं च द्रव्यं कन्डुघ्नं भवती !

* कुष्टे, वातरक्ते,प्रमेहे,कृमिरोगे च कन्दुघ्नानां उपयोग !

* All types of skin diseases where itching present

* मन और त्वचा- जटामान्सी 



15. कृमिघ्न – 

-अक्षीवमरिचगण्डीरकेबुकविडङ्गनिर्गुण्डीकिणिहीश्वदंष्ट्रावृषपर्णिकाखुपर्णिका इति दशेमानि कृमीघ्नानी भवंती !

*कुष्ट ,कृमि,विसर्प,अतिसारे,कृमिदंतके,हृद्रोगे,कृमिजशीरोरोगे,व्रणे च कृमिघ्नानां उपयोग!


16. विषघ्न –

 हरिद्रामञ्जिष्ठासुवहासूक्ष्मैलापालिन्दीचन्दनकतकशिरीषसिन्धुवारश्लेष्मातका इति दशेमानि विषघ्नानि भवन्ति!

*तिक्तो रस विषघ्न , मधुरो रस ओजोवर्धक भवती !

*दुषिविष, प्रमेह उपद्रव,post radiotherapy, post chemotherapy 




17.स्तन्यजनन- 

-वीरणशालिषष्टिकेक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटकत्तृणमूलानीति दशेमानि स्तन्यजननानि भवन्ति !



18. स्तन्यशोधन-

-पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुरोहिणीसारिवा इति दशेमानि स्तन्यशोधनानि भवन्ति !

* तत्र दशमुलानी वातदुस्टस्तन्य शोधयती.

* गुडुचि शतावरी सारिवा चन्दन निम्बादिनी पित्तदुष्टस्तन्यं शोधयती.

* शुन्ठी कट्वी देवदारु च कफदुष्टस्तन्यं शोधयती.

* गुडुचि धन्वयास पाठा तिक्ता त्रिदोषदुष्टस्तन्यं शोधयती.



19. शुक्रजनन-

-जीवकर्षभककाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीमेदावृद्धरुहाजटिलाकुलिङ्गा इति दशेमानि शुक्रजननानि भवन्ति !

* स्निग्धशीतंगुरुमधुरद्रव च द्रव्यं प्राय: शुक्रजनन भवती !




20.शुक्रशोधन-

-कुष्ठैलवालुककट्फलसमुद्रफेनकदम्बनिर्यासेक्षुकाण्डेक्ष्विक्षुरकवसुकोशीराणीति दशेमानि शुक्रशोधनानि भवन्ति !

*पुयशुक्र(pus cells in semen analysis)- परुषक चंदन द्राक्षा त्रिफला न्यग्रोध.



21.स्नेहोपग- 

-मृद्वीकामधुकमधुपर्णीमेदाविदारीकाकोलीक्षीरकालोलीजीवकजीवन्तीशालपर्ण्य इति दशेमानि स्नेहोपगानि भवन्ति !

* before joint replacement- शोथहर, सन्धानीय,स्नेहोपग.



22.स्वेदोपग- 

-शोभाञ्जनकैरण्डार्कवृश्चीरपुनर्नवायवतिलकुलत्थमाषबदराणीति दशेमानि स्वेदोपगानि भवन्ति !

* स्वेदोपग द्रव्य प्रायं आग्नेयम!

– उद्बर्तन (प्रमेह,स्थौल्य)



23.वमनोपग-

 -मधुमधुककोविदारकर्बुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पा इति दशेमानि वमनोपगानि भवन्ति !

*वमनोपगानी द्रव्यानी प्राय: अग्नीवायुभुयीष्टानि!

* कफ- रसपाचक +वमनोपग

* पित्त- रक्तपाचक+ विरेचनोपग

*वात-अस्थीमज्जापाचक+आस्थापनो पग+अनुवासनोपग


23.विरेचनोपग-

 -द्राक्षाकाश्मर्यपरूषकाभयामलकबिभीतककुवलबदरकर्कन्धुपीलूनीति दशेमानि विरेचनोपगानि भवन्ति ! 



24.आस्थापनोपग-

-त्रिवृद्बिल्वपिप्पलीकुष्ठसर्षपवचावत्सकफलशतपुष्पामधुकमदनफलानीति दशेमान्यास्थापनोपगानि भवन्ति ! 



25.अनुवासनोपग-

 -रास्नासुरदारुबिल्वमदनशतपुष्पावृश्चीरपुनर्नवाश्वदंष्ट्राग्निमन्थश्योनाका इति दशेमान्यनुवासनोपगानि भवन्ति !



26. शिरोविरेचनोपग-

 -ज्योतिष्मतीक्षवकमरिचपिप्पलीविडङ्गशिग्रुसर्षपापामार्गतण्डुलश्वेतामहाश्वेता इति दशेमानि शिरोविरेचनोपगानि भवन्ति !



28.छर्दीनिग्रहण- 

-जम्ब्वाम्रपल्लवमातुलुङ्गाम्लबदरदाडिमयवयष्टिकोशीरमृल्लाजा इति दशेमानि छर्दिनिग्रहणानि भवन्ति!

* उदानं वातं शमयीत्वा,आमाशयस्य दाहं ,उत्क्लेशं च शमयित्वा कानिचित द्रव्यानी च्छर्दीनीग्रहानी द्रव्यानी!



29.तृष्णानिग्रहण-

-नागरधन्वयवासकमुस्तपर्पटकचन्दनकिराततिक्तकगुडूचीह्रीवेरधान्यकपटोलानीति दशेमानि तृष्णानिग्रहणानि भवंती!

*वातज तृष्णा-विदारी वाराही च!

*पित्तज तृष्णा- उडुंबर सारिवा वट मधुयष्टी,द्राक्षा,उशीर धन्वयास नारिकेलोदक !

*कफज तृष्णा- हरिद्रा पटोल निंब !

*आमज तृष्णा- उष्णोदक शुन्ठी मुस्ता देवदारु धान्यक्ं च!

*प्रमेह,भस्मक,

स्थौल्य, dialysis patients .


30. हिक्कानिग्रहण-

-शटीपुष्करमूलबदरबीजकण्टकारिकाबृहतीवृक्षरुहाभयापिप्पलीदुरालभाकुलीरशृङ्ग्य इति दशेमानि हिक्कानिग्रहणानि भवन्ति !

* हिक्काहरानी द्रव्यानी प्राणोदकान्नवाहीस्त्रोतोगतान दोषान हन्ती प्रानं उदानं चानुलोमयती!



31. पुरीषसन्ग्रहणिय-

-प्रियङ्ग्वनन्ताम्रास्थिकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशराणीति दशेमानि पुरीषसङ्ग्रहणीयानि भवन्ति !

* पुरीषस्य स्तंभनाय यत हितकरं भवती,तत प्राय: अनिलगुणभुयिस्टं! 

* अतीसारे पक्वावस्थायां पुरीषसन्ग्रहणीयामुपयोग!


32. पुरीषविरजनीय –

-जम्बुशल्लकीत्वक्कच्छुरामधूकशाल्मलीश्रीवेष्टकभृष्टमृत्पयस्योत्पलतिलकणा इति दशेमानि पुरीषविरजनीयानि भवन्ति !

* अग्नीमांद्यात अजीर्णात आमात स्त्रोतोरोधजन्य कामलायां पांडूरोगे च अन्नस्य घनमलस्य च पचनं सारकिट्ट पृथक्करणं सम्यक न भवती,,तत्र हरिद्रा चित्रक विडंग च पुरीषविरजनियानी भवंती !



33.मुत्रसन्ग्रहनीय –

-जम्ब्वाम्रप्लक्षवटकपीतनोडुम्बराश्वत्थभल्लातकाश्मन्तकसोमवल्का इति दशेमानि मूत्रसङ्ग्रहणीयानि भवन्ति !

* मुत्र अतीप्रवृत्तो मुत्रसंग्रहनीयानां उपयोग:!

* मुत्रसंग्रहनियानी प्राय: तिक्तकटुकषायरस युक्तानी,रुक्षानी शुस्कानी च भवंती! यथा खदिर,असण,निंब !



34. मुत्रविरजनीय –

-पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रमधुकप्रियङ्गुधातकीपुष्पाणीति मुत्रविरजनियानी भवंती!



35. मुत्रविरेचनीय – 

वृक्षादनीश्वदंष्ट्रावसुकवशिरपाषाणभेददर्भकुशकाशगुन्द्रेत्कटमूलानीति इती दशेमानि मूत्रविरेचनीयानि भवन्ति !

*मुत्रकृच्छे,मुत्राघाते अश्मर्या च मुत्रविरेचनीयानाम उपयोग:!


36.कासहर –

-द्राक्षाभयामलकपिप्पलीदुरालभाशृङ्गीकण्टकारिकावृश्चीरपुनर्नवातामलक्य इति दशेमानि कासहराणि भवन्ति !

*कर्कटशृंगी शटी गुडुचि कन्टकारी पिप्पली भारन्गी च वातजकासं हन्ती!

*सिता धात्री द्राक्षा वासा मधुकं धन्वयास च पित्तज कासं हन्ती !

* पिप्पली पिप्पलीमुल मरिचं अगरु बृहती बिभितक शुन्ठी देवदारु कासमर्द हिन्जल च कफजकासं हन्ती!

* लाक्षा वंशलोचना मधुयस्टि बला च क्षतजकासं क्षयजकासं च हन्ती!



37. श्वासहर –

शटीपुष्करमूलाम्लवेतसैलाहिङ्ग्वगुरुसुरसातामलकीजीवन्तीचण्डा इति दशेमानि श्वासहराणि भवन्ति !

* उरस्तानगतान कफादीदोषां श्वासहरानी द्रव्यानी भवंती,तथा च प्राणम च अनुलोमयती!



38.शोथहर –

-पाटलाग्निमन्थश्योनाकबिल्वकाश्मर्यकण्टकारिकाबृहतीशालपर्णीपृश्निपर्णीगोक्षुरका इति दशेमानि श्वयथुहरानी भवंती !



39.ज्वरहर –

-सारिवाशर्करापाठामञ्जिष्ठाद्राक्षापीलुपरूषकाभयामलकबिभीतकानीति दशेमानि ज्वरहराणि भवन्ति (३९),

 


40.श्रमहर –

-द्राक्षाखर्जूरप्रियालबदरदाडिमफल्गुपरूषकेक्षुयवषष्टिका इति दशेमानि श्रमहराणि भवन्ति !

* श्रमहरानी प्राय वातपित्तहरानी मधुररसप्रधानानी शीतविर्यानी च!

* श्रमहरानी रसरक्तमांसपोषकानि च भवंती!



41.दाहप्रशमन-

-लाजाचन्दनकाश्मर्यफलमधूकशर्करानीलोत्पलोशीरसारिवागुडूचीह्रीबेराणीति दशेमानि दाहप्रशमनानि भवन्ति !

* दाह पित्तात तथा वातपित्ताच तथा धातूक्षयाच्च दाह भवती!

* रसक्षये वातपित्तयो कोपात यदा दाह सन्जायते तदा प्रवाल मौक्तिक मुस्ता वालकं ईक्षुरस दुग्धं च रसधातूपोषनेन दाह्प्रशमनानी भवंती !

* रक्तधातुक्षये सारिवा दुर्वा रक्तचन्दन नीलकमल च दाहप्रशमनानी भवंती!

* मांसधातूक्षयजे दाहे द्राक्षा निंब मधुकं च दाहप्रशमन भवती!

* मेदोधातूक्षयजे दाहे गुडुचि भुनिम्ब चन्दनानी भवंती!

* प्रियाल लाजा गुडुचि आमलकं च अस्थिमज्जगे दाहे उपयुक्तं!

* शतावरी नवनीतं घृतं च शुक्रक्षयजं दाहं शमयती !


42.शीतप्रशमन-

-तगरागुरुधान्यकशृङ्गवेरभूतीकवचाकण्टकार्यग्निमन्थश्योनाकपिप्पल्य इति दशेमानि शीतप्रशमनानि भवन्ति!

* शैत्यं कफात वातकफात सन्जायते!

* URTI, Pneumonia, सकफकास.


43.उदर्दप्रशमन- 

-तिन्दुकप्रियालबदरखदिरकदरसप्तपर्णाश्वकर्णार्जुनासनारिमेदा इति दशेमान्युदर्दप्रशमनानि भवन्ति !


44.अंगमर्दप्रशमन-

-विदारीगन्धापृश्निपर्णीबृहतीकण्टकारिकैरण्डकाकोलीचन्दनोशीरैलामधुकानीति दशेमान्यङ्गमर्दप्रशमनानि भवन्ति !

* वातकोपात तथा धातुक्षयाच्च अंगमर्दनं भवती , अंगमर्दनानी वातं शमयंती धातून वर्धयती !

* ज्वरपुर्वरूप,ग्रहणीपुर्वरुप, जहा बलक्षय चालु होता है.


45.शुलप्रशमन-

-पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचाजमोदाजगन्धाजाजीगण्डीराणीति दशेमानि शूलप्रशमनानि भवन्ति !


46.शोणीतस्थापन-

-मधुमधुकरुधिरमोचरसमृत्कपाललोध्रगैरिकप्रियङ्गुशर्करालाजा इति दशेमानि शोणितस्थापनानि भवन्ति !

* रक्तातिसारे रक्तार्शसी रक्तप्रदरे रक्तपित्ते शस्त्रपदे रक्तातीप्रवृत्तौ शोणीतस्थापनानां उपयोग:!


47.वेदनास्थापन-

-शालकट्फलकदम्बपद्मकतुम्बमोचरसशिरीषवञ्जुलैलवालुकाशोका इति दशेमानि वेदनास्थापनानि भवन्ति !

वेदना निहंत्य शरीरं प्रकृतौ स्थापयती तत वेदनास्थापनम !


48.सद्न्यास्थापन-

-हिङ्गुकैटर्यारिमेदावचाचोरकवयस्थागोलोमीजटिलापलङ्कषाशोकरोहिण्य इति दशेमानि सञ्ज्ञास्थापनानि भवन्ति !

उन्माद अपस्मार मुर्च्छादि मनोरोगेषू सद्न्यास्थापनानां उपयोग!


49.प्रजास्थापन –

-ऐन्द्रीब्राह्मीशतवीर्यासहस्रवीर्याऽमोघाऽव्यथाशिवाऽरिष्टावाट्यपुष्पीविष्वक्सेनकान्ता इति दशेमानि प्रजास्थापनानि भवन्ति !

यत गर्भोपघातकं दोषं हत्वा प्रजां स्थापयती तत प्रजास्थापन!

पुन्सवन-प्रजास्थापन

Before transplant..?


50. वयस्थापन-

-अमृताऽभयाधात्रीमुक्ताश्वेताजीवन्त्यतिरसामण्डूकपर्णीस्थिरापुनर्नवा इति दशेमानि वयःस्थापनानि भवन्ति !

before skin grafting.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top